- कतः _katḥ _कतकः _katakḥ
- कतः कतकः [कं जलं शुद्धं तनोति तन् -ड Tv.] The clearing-nut plant, (Mar. निवळी) (the nut of which is said to clear muddy water); फलं कतकवृक्षस्य यद्यप्यम्वु- प्रसादनम् । न नामग्रहणादेव तस्य वारि प्रसीदति ॥ Ms.6.67.-तम्, -तकम् The nut of this tree, see अम्बुप्रसादन also.
Sanskrit-English dictionary. 2013.