कतः _katḥ _कतकः _katakḥ

कतः _katḥ _कतकः _katakḥ
कतः कतकः [कं जलं शुद्धं तनोति तन् -ड Tv.] The clearing-nut plant, (Mar. निवळी) (the nut of which is said to clear muddy water); फलं कतकवृक्षस्य यद्यप्यम्वु- प्रसादनम् । न नामग्रहणादेव तस्य वारि प्रसीदति ॥ Ms.6.67.
-तम्, -तकम् The nut of this tree, see अम्बुप्रसादन also.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем написать курсовую

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”